Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

NCERT Solutions for Class 6 Sanskrit Chapter 4-विद्यालय:

NCERT Solutions for Class 6 Sanskrit Chapter 4-विद्यालय:-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 4-विद्यालय:

NCERT Exercise Solutions

चतुर्थ: पाठः
विद्यालय:
अभ्यासः

1. उच्चारणं कुरुत |

अहम्आवाम्वयम्
माम्आवाम्अस्मान्
मम्वयोःअस्माकम्
त्वम्युवाम्यूयम्
त्वाम्युवाम्युष्मान्
तवयुवयोःयुष्माकम्

2. निर्देशानुसारं परिवर्तनं कुरुत –

यथा – अहं पठामि। – (बहुवचने ) – वयं पठामः।
(क) अहं नृत्यामि। – (बहुवचने ) – ………………………
(ख) त्वं पठसि। – (बहुवचने ) – ………………………
(ग) युवां क्रीडथः। – (एकवचने) – ………………………
(घ) आवां गच्छाव:। – (बहुवचने ) – ………………………
(ङ) अस्माकं पुस्तकानि। – (एकवचने) – ………………………
(च) तव गृहम्। – (द्विचने) – ………………………

उत्तरम्

(क) अहं नृत्यामि। – (बहुवचने ) – वयं नृत्यामः।
(ख) त्वं पठसि। – (बहुवचने ) – यूयं पठथ।
(ग) युवां क्रीडथः। – (एकवचने) – त्वं क्रीडसि।
(घ) आवां गच्छाव:। – (बहुवचने ) – वयं गच्छामः।
(ङ) अस्माकं पुस्तकानि। – (एकवचने) – मम पुस्तकम्।
(च) तव गृहम्। – (द्विचने) – युवयोः गृहे।

3. कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

(क) ………………….. पठामि। (वयम्/अहम्)
(ख) ………………….. गच्छथ:। (युवाम्/यूयम्)
(ग) एतत्………………….. पुस्तकम्। (माम्/मम्)
(घ) ………………….. क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ………………….. छात्रे स्व:। (वयम्/आवाम्)
(च) एषा………………….. लेखनी। (तव/त्वाम्)

उत्तरम्-

(क) अहम् पठामि।
(ख) युवाम् गच्छथ:।
(ग) एतत् मम् पुस्तकम्।
(घ) युष्माकम् क्रीडनकानि।
(ङ) आवाम् छात्रे स्व:।
(च) एषा तव लेखनी।

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

4. क्रियापदै: वाक्यानि पूरयत–

पठसि धावाम: गच्छाव: क्रीडथ: लिखामि पश्यथ

यथा– अहं पठामि।
(क) त्वं …………………..
(ख) आवां …………………..
(ग) यूयं …………………..
(घ) अहं …………………..
(ङ) युवां …………………..
(च) वयं …………………..

उत्तरम्

(क) त्वं पठसि
(ख) आवां गच्छावः
(ग) यूयं पश्यथ
(घ) अहं लिखामि
(ङ) युवां क्रीडथः
(च) वयं धावामः

5. उचितपदै: वाक्यनिर्माणं कुरुत–

मम तव आवयो: युवयो: अस्माकम् युष्माकम्

यथा– एषा मम पुस्तिका।
(क) एतत् ………………….. गृहम्।
(ख) ………………….. मैत्री दृढा।
(ग) एष: ………………….. विद्यालय:।
(घ) एषा ………………….. अध्यापिका।
(ङ) भारतम् ………………….. देश:।
(च) एतानि ………………….. पुस्तकानि।

उत्तरम्

(क) एतत् मम गृहम्।
(ख) आवयो: मैत्री दृढा।
(ग) एष: तव विद्यालय:।
(घ) एषा युवयोः अध्यापिका।
(ङ) भारतम् अस्माकम् देश:।
(च) एतानि युष्माकम् पुस्तकानि।

6. एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

यथा– एष: – एते
(क) स: …………………..
(ख) ता: – …………………..
(ग) एता: – …………………..
(घ) त्वम् – …………………..
(ङ) अस्माकम् – …………………..
(च) तव – …………………..
(छ) एतानि – …………………..

उत्तरम्

(क) स: – ते
(ख) ता: – सा
(ग) एता: – एषा
(घ) त्वम् – यूयम्
(ङ) अस्माकम् – मम
(च) तव – युष्माकम्
(छ) एतानि – एतत्

7.
(क) वार्तालापे रिक्तस्थानानि पूरयत–

यथा– प्रियंवदा – शकुन्तले! त्वं किं करोषि?
शकुन्तला – प्रियंवदे! ………………….. नृत्यामि, ………………….. किं करोषि?
प्रियंवदा – शकुन्तले! ………………….. गायामि। किं ………………….. न गायसि?
शकुन्तला – प्रियंवदे! ………………….. न गायामि। ………………….. तु नृत्यामि।
प्रियंवदा – शकुन्तले! किं ………………….. माता नृत्यति।
शकुन्तला – आम् ………………….. माता अपि नृत्यति।
प्रियंवदा – साधु, ………………….. चलाव:।

उत्तरम्

शकुन्तला – प्रियंवदे! अहं नृत्यामि, त्वं किं करोषि?
प्रियंवदा – शकुन्तले! अहं गायामि। किं त्वं न गायसि?
शकुन्तला – प्रियंवदे! अहं न गायामि। अहं तु नृत्यामि।
प्रियंवदा – शकुन्तले! किं तव माता नृत्यति।
शकुन्तला – आम् मम माता अपि नृत्यति।
प्रियंवदा – साधु, आवाम् चलाव:।

(ख) उपयुक्तेन अर्थेन सह योजयत–

शब्द:अर्थ
सातुम दोनों का
तानितुम सब
अस्माकम्मेरा
यूयम्वह (स्त्रीलिङ्ग)
आवाम्तुम्हारा
ममवे (नपुंसकलिङ्ग)
युवयो:हम दोनों
तवहमारा

उत्तरम्

शब्द:अर्थ
सावह (स्त्रीलिङ्ग)
तानिवे (नपुंसकलिङ्ग)
अस्माकम्हमारा
यूयम्तुम सब
आवाम्हम दोनों
मममेरा
युवयो:तुम दोनों का
तवतुम्हारा

👍👍👍

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

Leave a Comment

error: