Home » Class 6 » Sanskrit Class 6 » NCERT Solutions for Class 6 Sanskrit Chapter 8-सूक्तिस्तवकः

NCERT Solutions for Class 6 Sanskrit Chapter 8-सूक्तिस्तवकः

NCERT Solutions for Class 6 Sanskrit Chapter 8-सूक्तिस्तवकः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 8- सूक्तिस्तवकः

NCERT Exercise Solutions

अष्टम: पाठः
सूक्तिस्तवकः
अभ्यासः

1. सर्वान् श्लोकान् सस्वरं गायत।

उत्तरम्- छात्र स्वयं गाएँ।

2. श्लोकांशान् योजयत-

तस्मात् प्रियं हि वक्तव्यंसर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको यातिजीवने यो न सार्थकः।
प्रियवाक्यप्रदानेनको भेदः पिककाकयोः।
किं भवेत् तेन पाठेनयोजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः        वचने का दरिद्रता।

उत्तरम्

तस्मात् प्रियं हि वक्तव्यं  वचने का दरिद्रता।
गच्छन् पिपीलको याति योजनानां शतान्यपि।
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
किं भवेत् तेन पाठेन जीवने यो न सार्थकः।
काकः कृष्णः पिकः कृष्णः         को भेदः पिककाकयोः।

3. प्रश्नानाम् उत्तराणि लिखत-

(क) सर्वे जन्तवः केन तुष्यन्ति?

उत्तरम् सर्वे जन्तवः प्रियवाक्येनप्रदानेन तुष्यन्ति।

(ख) पिककाकयोः भेदः कता भवति?

उत्तरम् पिककाकयोः भेदः वसंतसमये भवति।

(ग) कः गच्छन् योजनानां शातन्यपि याति?

उत्तरम् पिपीलकः गच्छन् योजनानां शातन्यपि याति।

(घ) अस्माभिः किं वक्तव्यम्?

उत्तरम् अस्माभिः प्रियं वक्तव्यम्।

4. उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं- ‘न’ इति लिखत-

(क) काकः कृष्णः न भवति।
(ख) अस्माभिः प्रियं वक्तव्यम्।
(ग) वसन्तसमये पिककाकयोः भेदः भवति।
(घ) वैनतेयः पशुः अस्ति।
(ङ) वचने दरिद्रता कर्त्तव्या।

उत्तरम्

(क) काकः कृष्णः न भवति। =
(ख) अस्माभिः प्रियं वक्तव्यम्। = आम्
(ग) वसन्तसमये पिककाकयोः भेदः भवति। = आम्
(घ) वैनतेयः पशुः अस्ति। =
(ङ) वचने दरिद्रता कर्त्तव्या। = आम्

5. मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

ग्रन्थे, कोकिलः, गरुडः, परिश्रमेण, कथने

वचने …………………
वैनतेयः ………………….
पुस्तके ………………….
उद्यमेन ………………….
पिकः ………………….

उत्तरम्

वचने – कथने
वैनतेयः – गरुडः
पुस्तके – ग्रन्थे
उद्यमेन – परिश्रमेण
पिकः – कोकिलः

6. विलोमपदानि योजयत-

सार्थकःआगच्छति
कृष्णःश्वेतः
अनुक्तम्सुप्तस्य
गच्छतिउक्तम्
जागृतस्य    निरर्थकः

उत्तरम्

सार्थकः निरर्थकः
कृष्णः श्वेतः
अनुक्तम् उक्तम्
गच्छति आगच्छति
जागृतस्य     सुप्तस्य

👍👍👍

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

Leave a Comment

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Powered By
Best Wordpress Adblock Detecting Plugin | CHP Adblock
error: