Home » Class 7 » NCERT Solutions for Class 7 Sanskrit Chapter 11-समवायो हि दुर्जयः

NCERT Solutions for Class 7 Sanskrit Chapter 11-समवायो हि दुर्जयः

NCERT Solutions for Class 7 Sanskrit Chapter 11-समवायो हि दुर्जयः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 11-समवायो हि दुर्जयः

NCERT Solutions (Question-Answer)

एकादश: पाठः
समवायो हि दुर्जयः
अभ्यासः

1. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) वृक्षे का प्रतिवसति स्म?

उत्तरम्- चटका।

(ख) वृक्षस्य अधः कः आगतः?

उत्तरम्- गजः।

(ग) गजः केन शाखाम् अत्रोटयत्?

उत्तरम्- शुण्डेन।

(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?

उत्तरम्- मक्षिकायाः।

(ङ) मक्षिकायाः मित्रं कः आसीत्?

उत्तरम्- मण्डूकः।

2. रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) कालेन चटकायाः सन्ततिः जाता।

उत्तरम्- कालेन कस्या: सन्तति: जाता?

(ख) चटकायाः नीडं भुवि अपतत्।

उत्तरम्- चटकाया: किम् भुवि अपतत्‌?

(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।

उत्तरम्- कस्य वधेनैव मम दुःखम्‌ अपसरेत्‌?

(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।

उत्तरम्- काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?

3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

करिष्यामि, गमिष्यति, अनयत्, पतिष्यति, स्फोटयिष्यति, त्रोटयति

(क) काष्ठाकूटः चञ्च्वा गजस्य नयने ……………………. ।

उत्तरम्- स्फोटयिष्यति।

(ख) मार्गे स्थितः अहमपि शब्दं ……………………. ।

उत्तरम्- करिष्यामि।

(ग) तृषार्तः गजः जलाशयं ………………… ।

उत्तरम्- गमिष्यति।

(घ) गजः गर्ते ……………………….. ।

उत्तरम्- पतिष्यति।

(ङ) काष्ठकूटः तां मक्षिकायाः समीपं ……………………….. ।

उत्तरम्- अनयत्।

(च) गजः शुण्डेन वृक्षशाखाः …………………. ।

उत्तरम्- त्रोटयति।

4. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-

(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?

उत्तरम्- चटकाया: विलापं श्रुत्वा काष्ठकूट: तां दु:खेन अपृच्छत्‌ “भद्रे, किमर्थं विलपसि?”

(ख) चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?

उत्तरम्- चटकाया: काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिकाऽवदत् – “ममापि मित्रं मण्डूक: मेघनाद: अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्याम:।”

(ग) मेघनादः मक्षिकां किम् अवदत्?

उत्तरम्- मेघनाद: मक्षिकां अवदत्‌ यत “यथाहं कथयामि तथा कुरुतम्। मक्षिके! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन स: नयने निमील्य स्थास्यति। तदा काष्ठकूट: चञ्च्वा तस्य नयने स्फोटयिष्यति। एवं स: गज: अन्ध: भविष्यति। तृषार्त: स: जलाशयं गमिष्यति। मार्गें महान् गर्त्त: अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि। मम शब्देन तं गर्तं जलाशयं मत्वा स तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।

(घ) चटका काष्ठकूटं किम् अवदत्?

उत्तरम्- चटका काष्ठकूटं अवदत्‌ यत – “दुष्टेनैकेन गजेन मम सन्तति: नाशिता। तस्य गजस्य वधेनैव मम दु:खम् अपसरेत्।”

5. उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-.

(क)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- प्रथमपुरुषःपठिष्यतिपठिष्यतःपठिष्यन्ति
प्रथमपुरुषः…………पतिष्यतः…………
प्रथमपुरुषः……………………………….मरिष्यन्ति

उत्तरम्-

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- प्रथमपुरुषःपठिष्यतिपठिष्यतःपठिष्यन्ति
प्रथमपुरुषःपतिष्यतिपतिष्यतःपतिष्यन्ति
प्रथमपुरुषःमरिष्यतिमरिष्यतःमरिष्यन्ति

(ख)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुषःगमिष्यसिगमिष्यथःगमिष्यथ
मध्यमपुरुषः…………धाविष्यथः…………
मध्यमपुरुषः……………………………….क्रीडिष्यथ

उत्तरम्-

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुषःगमिष्यसिगमिष्यथःगमिष्यथ
मध्यमपुरुषःधाविष्यसिधाविष्यथःधाविष्यथ
मध्यमपुरुषःक्रीडिष्यसिक्रीडिष्यथःक्रीडिष्यथ

(ग)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- उत्तमपुरुषःलेखिष्यामिलेखिष्यावःलेखिष्यामः
उत्तमपुरुषः………………हसिष्यावः……………..
उत्तमपुरुषः……………………………….द्रक्ष्यामः

उत्तरम्-

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- उत्तमपुरुषःलेखिष्यामिलेखिष्यावःलेखिष्यामः
उत्तमपुरुषःहसिष्यामिहसिष्यावःहसिष्यामः
उत्तमपुरुषःद्रक्ष्यामिद्रक्ष्यावःद्रक्ष्यामः

6. उदाहरणानुसारं ‘स्म’ शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

यथा- अवसत् – वसति सम्

अपठत् …………….।

अत्रोटयत् ……………।

अपतत् …………….।

अपृच्छत् …………….।

अवदत् ……………।

अनयत् ……………।

उत्तरम्-

अपठत् – वसति स्म

अत्रोटयत् – त्रोटयति स्म

अपतत् – पतति स्म

अपृच्छत् – पृच्छति स्म

अवदत् – वदति स्म

अनयत् – नयति स्म

7. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-

(क) ……………………. बालिका मधुरं गायति। (एकम्, एका, एकः)

(ख) ……………………. कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)

(ग) ………………… पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)

(घ) धेनवः दुग्धं ……………………….. । (ददाति, ददति, ददन्ति)

(ङ) वयं संस्कृतम् ……………………….. । (अपठम्, अपठन्, अपठाम)

उत्तरम्-

(क) एका बालिका मधुरं गायति। (एकम्, एका, एकः)

(ख) चत्वारः कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)

(ग) तानि पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)

(घ) धेनवः दुग्धं ददति । (ददाति, ददति, ददन्ति)

(ङ) वयं संस्कृतम् अपठाम । (अपठम्, अपठन्, अपठाम)

Note: दा लट् लकार बहुवचन – ददति

👍👍👍

Sanskrit Grammar Class 7

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Powered By
100% Free SEO Tools - Tool Kits PRO
error: