Home » Class 7 » Sanskrit Class 7 » NCERT Solutions for Class 7 Sanskrit Chapter 13-अमृतं संस्कृतं

NCERT Solutions for Class 7 Sanskrit Chapter 13-अमृतं संस्कृतं

NCERT Solutions for Class 7 Sanskrit Chapter 13-अमृतं संस्कृतं-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 13-अमृतं संस्कृतं

NCERT Solutions (Question-Answer)

त्रयोदश: पाठः
अमृतं संस्कृतं
अभ्यासः

1. उच्चारणं कुरुत-

उपलब्धासुसङ्गणकस्य
चिकित्साशास्त्रम्वैशिष्ट्यम्
भूगोलशास्त्रम्वाङ्मये
विद्यमानाःअर्थशास्त्रम्

2. प्रश्नानाम् एकपदेन उत्तराणि लिखत-

(क) का भाषा प्राचीनतमा?

उत्तरम्- संस्कृतभाषा।

(ख) शून्यस्य प्रतिपादनं कः अकरोत्?

उत्तरम्- आर्यभटः।

(ग) कौटिल्येन रचितं शास्त्रं किम्?

उत्तरम्- अर्थशास्त्रं।

(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?

उत्तरम्- संस्कृतभाषायाः।

(ङ) काः अभ्युदयाय प्रेरयन्ति?

उत्तरम्– सूक्तयः।

3. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-

(क) सङ्णकस्य कृते सर्वोत्तमा भाषा का?

उत्तरम्– सङ्णकस्य कृते सर्वोत्तमा भाषा संस्कृतं अस्ति।

(ख) संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?

उत्तरम्– संस्कृतस्य वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति।

(ग) संस्कृतं किं शिक्षयति?

उत्तरम्– संस्कृतं सर्वभूतेषु आत्मवत् व्यवहारं कर्तुं शिक्षयति।

(घ) अस्माभिः संस्कृतं किमर्थं पठनीयम्?

उत्तरम्– संस्कृतग्रन्थेषु मानवजीवनाय विविधा: विषया: समाविष्टा: सन्ति महापुरूषाणं मति:, उत्तमजनानां धृति: सामान्यजनानां जीवनपद्धति: च वर्णिता: सन्ति। अत: अस्माभिः संस्कृतं अवश्यमेव पठनीयम्। तेन मनुष्यस्य समाजस्य च परिष्कारः भवेत्।

4. इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गति (प्रथमा)गतिःगतीगतयः
मति (प्रथमा)………………मतयः
बुद्धि (द्वितीय)बुद्धिम्बुद्धिबुद्धीः
प्रीति (द्वितीय)……..प्रीती……..
नीति (तृतीया)नीत्यानीतिभ्याम्नीतिभिः
शान्ति (तृतीया)………………शान्तिभिः
मति (चुतर्थी)मत्यै/मतयेमतिभ्याम्मतिभ्यः
प्रकृति (चुतर्थी)……/…….प्रकृतिभ्याम्……..
कीर्ति (पञ्चमी)कीर्त्याः/कीर्तेःकीर्तिभ्याम्कीर्तिभ्यः
गीति (पञ्चमी)…./……गीतिभ्याम्……..
सूक्ति (षष्ठी)सूक्तेः/सूक्त्याःसूक्त्योःसूक्तीनाम्
कृति (षष्ठी)…../…………..कृतीनाम्
धृति (सप्तमी)धृतौ/धृत्याम्धृत्योःधृतिषु
भीति (सप्तमी)भीतौ/…….……..……..
मति (सम्बोधन)हे मते!हे मती!हे मतयः!

उत्तरम्

गति (प्रथमा)गतिःगतीगतयः
मति (प्रथमा)मति:मतीमतयः
बुद्धि (द्वितीय)बुद्धिम्बुद्धिबुद्धीः
प्रीति (द्वितीय)प्रीतिम्प्रीतीप्रीती:
नीति (तृतीया)नीत्यानीतिभ्याम्नीतिभिः
शान्ति (तृतीया)शान्त्याशान्तिभ्याम्शान्तिभिः
मति (चुतर्थी)मत्यै/मतयेमतिभ्याम्मतिभ्यः
प्रकृति (चुतर्थी)प्रकृत्यै/प्रकृतयेप्रकृतिभ्याम्प्रकृतिभ्य:
कीर्ति (पञ्चमी)कीर्त्याः/कीर्तेःकीर्तिभ्याम्कीर्तिभ्यः
गीति (पञ्चमी)गीत्या:/गीते:गीतिभ्याम्गीतिभ्य:
सूक्ति (षष्ठी)सूक्तेः/सूक्त्याःसूक्त्योःसूक्तीनाम्
कृति (षष्ठी)कृते:/कृत्या:कृत्यो:कृतीनाम्
धृति (सप्तमी)धृतौ/धृत्याम्धृत्योःधृतिषु
भीति (सप्तमी)भीतौ/भीत्याम्भीत्यो:भीतिषु
मति (सम्बोधन)हे मते!हे मती!हे मतयः!

5. रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।

उत्तरम्- संस्कृते ज्ञानविज्ञानयो: क: सुरक्षितोऽस्ति?

(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।

उत्तरम्- संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा?

(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।

उत्तरम्- शल्यक्रियाया: वर्णनं कस्मिन् अस्ति?

(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।

उत्तरम्- कान् प्रति अस्माभि: प्रियं व्यवहर्त्तव्यम्?

6. उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानिविभक्तिःवचनम्
यथा- संस्कृतेःषष्ठीएकवचनम्
गतिः……..……..
नीतिम्……..……..
सूक्तयः……..……..
शान्त्या………………
प्रीत्यै ……..……..
मतिषु…………..

उत्तरम्-

पदानिविभक्तिःवचनम्
यथा- संस्कृतेःषष्ठीएकवचनम्
गतिःप्रथमाएकवचनम्
नीतिम्द्वितीयाएकवचनम्
सूक्तयःप्रथमाबहुवचनम्
शान्त्यातृतीयाएकवचनम्
प्रीत्यै चतुर्थीएकवचनम्
मतिषुसप्तमीबहुवचनम्

7. यथायोग्यं संयोज्य लिखत-

   क
कौटिल्येनअभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रेज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ताअर्थशास्त्रं रचितम्।
संस्कृतम्चरकसुश्रुतयोः योगदानम्।
सूक्तयःआर्यभटः।

उत्तरम्-

   क
कौटिल्येनअर्थशास्त्रं रचितम्।
चिकित्साशास्त्रेचरकसुश्रुतयोः योगदानम्।
शून्यस्य आविष्कर्ताआर्यभटः।
संस्कृतम्ज्ञानविज्ञानपोषकम्।
सूक्तयःअभ्युदयाय प्रेरयन्ति।

👍👍👍

Sanskrit Grammar Class 7

Leave a Comment

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Powered By
100% Free SEO Tools - Tool Kits PRO
error: