Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

NCERT Solutions for Class 7 Sanskrit Chapter 8-त्रिवर्ण: ध्वज:

NCERT Solutions for Class 7 Sanskrit Chapter 8-त्रिवर्ण: ध्वज:-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 8-त्रिवर्ण: ध्वज:

NCERT Solutions (Question-Answer)

अष्टम: पाठः
त्रिवर्ण: ध्वज:
अभ्यासः

1. शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’ इति लिखत-

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।

(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।

(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।

(घ) चक्रे त्रिंशत् अराः सन्ति।

(ङ) चक्रं प्रगतेः द्योतकम्।

उत्तरम्-

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। – आम्

(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। – न

(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। – आम्

(घ) चक्रे त्रिंशत् अराः सन्ति। – न

(ङ) चक्रं प्रगतेः द्योतकम्। – आम्

2. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानिविभक्तिःवचनम्
यथा-  त्रयाणाम्षष्ठीबहुवचनम्
समृद्धेः………………………
वर्णानाम्………….…………..
उत्साहस्य………….…………..
नागरिकैः………..………………
सात्त्विकतायाः……….…………..
प्राणानाम्………….…………..
सभायाम्………….……………

उत्तरम्-

पदानिविभक्तिःवचनम्
यथा–  त्रयाणाम्षष्ठीबहुवचनम्
समृद्धेःषष्ठीएकवचनम्
वर्णानाम्षष्ठीबहुवचनम्
उत्साहस्यषष्ठीएकवचनम्
नागरिकैःतृतीयाबहुवचनम्
सात्त्विकतायाःषष्ठीएकवचनम्
प्राणानाम्षष्ठीबहुवचनम्
सभायाम्सप्तमीएकवचनम्

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

3. एकपदेन उत्तरत-

(क) अस्माकं ध्वजे कति वर्णाः सन्ति?

उत्तरम्- त्रयः।

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?

उत्तरम्- केशर ।

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?

उत्तरम्- प्रगतेः न्यायस्य।

(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?

उत्तरम्- स्वाधीनतयाः राष्ट्रगौरवस्य च।

4. एकवाक्येन उत्तरत-

(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?

उत्तरम्- अस्माकं ध्वजस्य श्वेतवर्णः सात्विकतायाः शुचितायाः च सूचकः अस्ति।

(ख) अशोकस्तम्भः कुत्र अस्ति?

उत्तरम्- अशोकस्तम्भः सारनाथे अस्ति।

(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?

उत्तरम्- त्रिवर्णध्वजस्य उत्तालनं स्वतंत्रतादिवसे गणतंत्रतादिवसे च भवति।

(घ) अशोकचक्रे कति अराः सन्ति?

उत्तरम्- अशोकचक्रे चतुर्विंशतिः अराः सन्ति।

5. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।

उत्तरम्- अस्माकं कः विश्वविजयी भवेत्?

(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।

उत्तरम्- स्वधर्मात् किम् वयं न कुर्याम?

(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।

उत्तरम्- एतत् सर्वम् अस्माकं नेतृणां कस्य सत्फलम्?

(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।

उत्तरम्- केषाम् समक्षं विजयः सुनिश्चितः भवेत्?

6. उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दाःविभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
यथा- पट्टिकाषष्ठीपट्टिकायाःपट्टिकयोःपट्टिकानाम्
अग्निशिखासप्तमीअग्निशिखायाम्…………..………………
सभाचतुर्थी…………..सभाभ्याम्……………..
अहिंसाद्वितीयाअहिंसाम्…………….……………..
सफलतापञ्चमी………………सफलताभ्याम्……………..
सूचिकातृतीयासूचिकया……………………………..

उत्तरम्-

शब्दाःविभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
यथा- पट्टिकाषष्ठीपट्टिकायाःपट्टिकयोःपट्टिकानाम्
अग्निशिखासप्तमीअग्निशिखायाम्अग्निशिखयो:अग्निशिखासु
सभाचतुर्थीसभायैसभाभ्याम्सभाभ्य:
अहिंसाद्वितीयाअहिंसाम्अहिंसेअहिंसा:
सफलतापञ्चमीसफलतया:सफलताभ्याम्सफलताभ्य:
सूचिकातृतीयासूचिकयासूचिकाभ्याम्सूचिकाभि:

7. समुचितमेलनं कृत्वा लिखत-

केशरवर्णः    प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम्शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः       सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणंस्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

उत्तरम्-

केशरवर्णः     शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् प्रगतेः न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः        स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं 22 जुलाई 1947 तमे वर्षे जातम्।

👍👍👍

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

NCERT Solutions: NCERT Solutions for Class 7 Sanskrit Ruchira Bhag 2

👍👍👍

Sanskrit Grammar Class 7

Leave a Comment

error: