Home » Class 8 » NCERT Solutions for Class 8 Sanskrit Chapter 15-प्रहेलिकाः

NCERT Solutions for Class 8 Sanskrit Chapter 15-प्रहेलिकाः

NCERT Solutions for Class 8 Sanskrit Chapter 15-प्रहेलिकाः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 15-प्रहेलिकाः

NCERT Solutions (Question-Answer)

पञ्चदश: पाठः
प्रहेलिकाः
अभ्यासः

1. श्लोकांशेषु रिक्तस्थानानि पूरयत–

(क) सीमन्तिनीषु का ……………… राजा ……………….. गुणोत्तमः।
(ख) कं सञ्जघान ……………… का ………………………… गङ्गा?
(ग) के …………………….. कं …………………. न बाधते शीतम्।।
(घ) वृक्षाग्रवासी न च ………………. ……………… न च शूल पाणिः।

उत्तरम्-

(क) सीमन्तिनीषु का शान्ता राजा कोऽभूत् गुणोत्तमः।
(ख) कं सञ्जघान कृष्ण: का शीतलवाहिनी गङ्गा?
(ग) के दारपोषणरताः कं बलवन्तं न बाधते शीतम्।।
(घ) वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः।

2. श्लोकांशान् योजयत–

किं कुर्यात् कातरो युद्धेअत्रैवोक्तं न बुध्यते।
विद्वद्भि: का सदा वन्घातक्रं शक्रस्य दुर्लभम्।
कं सञ्जघान कृष्णः मृगात् सिंहः पलायते
कथं विष्णुपदं प्रोक्तंकाशीतलवाहिनी गङ्गा।

उत्तरम्-

किं कुर्यात् कातरो युद्धेमृगात् सिंहः पलायते 
विद्वद्भि: का सदा वन्घा अत्रैवोक्तं न बुध्यते।
कं सञ्जघान कृष्णः  काशीतलवाहिनी गङ्गा।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्।

3. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं न इति लिखत–

यथा – सिंहः करिणां कुलं हन्ति। – आम्

(क) कातरो युद्धे युद्ध्यते।
(ख) कस्तूरी मृगात् जायते।
(ग) मृगात् सिंहः पलायते।
(घ) कंस: जघान कृष्णम्।
(ङ) तक्रं शक्रस्य दुर्लभम्।
(च) जयन्तः कृष्णस्य पुत्र:।

उत्तरम्-

यथा – सिंहः करिणां कुलं हन्ति। – आम्

(क) कातरो युद्धे युद्ध्यते। –
(ख) कस्तूरी मृगात् जायते। – आम्
(ग) मृगात् सिंहः पलायते।
(घ) कंस: जघान कृष्णम्।
(ङ) तक्रं शक्रस्य दुर्लभम्।
(च) जयन्तः कृष्णस्य पुत्र:।

4. सन्धिविच्छेदं पूरयत–

(क) करिणां कुलम् – …………….. + ……………..
(ख) कोऽभूत् – …………….. + ……………..
(ग) अत्रैवोक्तम् – …………….. + ……………..
(घ) वृक्षाग्रवासी – …………….. + ……………..
(ङ) त्वग्वस्त्रधारी – …………….. + ……………..
(च) बिभ्रन्न – …………….. + ……………..

उत्तरम्-

(क) करिणां कुलम् – करिणाम् + कुलम्
(ख) कोऽभूत् – कः + अभूत्
(ग) अत्रैवोक्तम् – अत्र + एव + उक्तम्
(घ) वृक्षाग्रवासी – वृक्ष + अग्रवासी
(ङ) त्वग्वस्त्रधारी – त्वक् + वस्त्रधारी
(च) बिभ्रन्न – बिभ्रत् +

5. अधोलिखितानां पदानां लिङ्गं विभक्तिं वचनञ्च लिखत–

पदानिलिङ्गम्विभक्तिःवचनम्
यथा– करिणाम्पुँल्लिङ्गम्षष्ठीबहुवचनम्
कस्तूरी……….……….……….
युद्धे……….……….……….
सीमन्तिनीषु……….……….……….
बलवन्तम्……….……….……….
शूलपाणिः……….……….……….
शक्रस्य……….……….……….

उत्तरम्-

पदानिलिङ्गम्विभक्तिःवचनम्
यथा– करिणाम्पुँल्लिङ्गम्षष्ठीबहुवचनम्
कस्तूरीस्त्रीलिङ्गम् प्रथमाएकवचनम्
युद्धेपुँल्लिङ्गम्सप्तमीएकवचनम्
सीमन्तिनीषुस्त्रीलिङ्गम् सप्तमीबहुवचनम्
बलवन्तम्पुँल्लिङ्गम्द्वितीयाएकवचनम्
शूलपाणिःपुँल्लिङ्गम्प्रथमाएकवचनम्
शक्रस्यपुँल्लिङ्गम्षष्ठीएकवचनम्

6.
(अ) विलोमपदानि योजयत–

जायतेशान्ता
वीरःपलायते
अशान्ताम्रियते
मूर्खेःकातरः
अत्रैवविद्वद्भि:
आगच्छतितत्रैव

उत्तरम्-

जायते म्रियते
वीरः कातरः
अशान्ता शान्ता
मूर्खेः विद्वद्भि:
अत्रैव तत्रैव
आगच्छति पलायते

(आ) समानार्थकापदं चित्वा लिखत–

(क) करिणाम् ………………………..। (अश्वानाम्/गजानाम्/गर्दभानाम्)
(ख) अभूत् ………………………..। (अचलत्/अहसत्/अभवत्)
(ग) वन्द्या ………………………..। (वन्दनीया/स्मरणीया/कर्तनीया)
(घ) बुध्यते ………………………..। (लिख्यते/अवगम्यते/पठ्यते)
(ङ) घटः ………………………..। (तडागः/नलः/कुम्भः)
(च) सञ्जधान ………………………..। (अमारयत्/अखादत्/अपिबत्)

उत्तरम्-

(क) करिणाम् गजानाम्। (अश्वानाम्/गजानाम्/गर्दभानाम्)
(ख) अभूत् अभवत्। (अचलत्/अहसत्/अभवत्)
(ग) वन्द्या वन्दनीया। (वन्दनीया/स्मरणीया/कर्तनीया)
(घ) बुध्यते अवगम्यते। (लिख्यते/अवगम्यते/पठ्यते)
(ङ) घटः कुम्भः। (तडागः/नलः/कुम्भः)
(च) सञ्जधान अमारयत्। (अमारयत्/अखादत्/अपिबत्)

7. कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–

एकः काकः ……………. (आकाश) डयमानः आसीत्। तृषार्तः सः ……………. (जल) अन्वेषणं करोति। तदा सः ……………. (घट) अल्पं ……………. (जल) पश्यति। सः ……………. (उपल) आनीय ……………. (घट) पातयति। जलं ……………. (घट) उपरि आगच्छति। ……………. (काक) सानन्दं जलं पीत्वा तृप्यति।

उत्तरम्-

एकः काकः आकाशे (आकाश) डयमानः आसीत्। तृषार्तः सः जलस्य (जल) अन्वेषणं करोति। तदा सः घटे (घट) अल्पं जलं (जल) पश्यति। सः उपलानि (उपल) आनीय घटे (घट) पातयति। जलं घटस्य (घट) उपरि आगच्छति। काक: (काक) सानन्दं जलं पीत्वा तृप्यति।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

Leave a Comment

error: