Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

NCERT Solutions for Class 8 Sanskrit Chapter 5-कण्टकेनैव कण्टकम्

NCERT Solutions for Class 8 Sanskrit Chapter 5-कण्टकेनैव कण्टकम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 3- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 3-Sanskrit Class 8 Chapter 5-कण्टकेनैव कण्टकम्

पञ्चम: पाठः
कण्टकेनैव कण्टकम्
अभ्यासः

NCERT Exercise Solutions

1.एकपदेन उत्तरं लिखत-

(क) व्याधस्य नाम किम् आसीत्?
उत्तरं –
चंचलः।

(ख) चञ्चल: व्याघ्रं कुत्र दृष्टवान्?
उत्तरं – जाले।

(ग) कस्मै किमपि अकार्य न भवति।
उत्तरं – क्षुधार्ताय।

(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
उत्तरं –
लोमशिका।

(ङ) सर्वः किं समीहते?
उत्तरं – स्वार्थम्।

(च) नि:सहायो व्याधः किमयाचत?
उत्तरं – प्राणाभिक्षाम्।

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

2.पूर्णवाक्येन उत्तरत-

(क) चञ्चलेन वने किं कृतम्?
उत्तरं – चंचलेन वने जालं विस्तारितम्।

(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
उत्तरं – व्याघ्रस्य पिपासा जलं पीत्वा शान्ता अभवत्।

(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
उत्तरं –
जलं पीत्वा व्याघ्रः अवदत्-‘साम्प्रतम् अहम् बुभुक्षितः अस्मि, इदानीम् अहं त्वां खादिष्यामि।’

(घ) चञ्चल: ‘मातृस्वस:!’ इति का सम्बोधितवान्?
उत्तरं – चंचलः ‘मातृस्वसः!’ इति लोमशिकाम् सम्बोधितवान्।

(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तरं – जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं प्रत्यावर्तत।

3.अधोलिखितानि वाक्यानि कः/का कं/का प्रति कथयति-

 क:/का कं/का
यथा – इदानीम् अहं त्वां खादिष्यामि।व्याघ्रःव्याधम्
(क) कल्याणं भवतु ते।  
(ख) जनाः मयि स्नानं कुर्वन्ति।  
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्।  
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति।  
(ङ) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय।  

उत्तरं –

 क:/का कं/का
(क) कल्याणं भवतु ते।व्याघ्रः व्याधम्
(ख) जनाः मयि स्नानं कुर्वन्ति।नदीजलम्व्याधम्
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्।चंचल:व्याघ्रम्
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति।वृक्ष:चंचलम् (व्याधम्)
(ङ) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय।लोमशिका व्याघ्रम्

4. रेखांकित पदमाधृत्य प्रश्ननिर्माण-

(क) व्याध: व्याघ्रं जालात् बहिः निरसारयत्।
उत्तरं – कस्मात्?

(ख) चञ्चल: वृक्षम् उपगम्य अपृच्छत्।
उत्तरं – कम्?

(ग) व्याघ्रः लोमशिकायै निखिला कथां न्यवेदयत्।
उत्तरं – कस्यै?

(घ) मानवाः वृक्षाणां छायायां विरमन्ति।
उत्तरं – केषाम्?

(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।
उत्तरं – कस्याः?

5.मञ्जूषातः पदानि चित्वा कथां पूरयत-

वृद्धः, साट्टहासम्, कृतवान् , क्षुद्रः , अकस्मात् , तर्हि, दृष्ट्वा, स्वकीयैः, मोचयितुम्, कर्तनम्

एकस्मिन् वने एकः……… व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं…….. किन्तु जालात् मुक्तः नाभवत्।…….. तत्र एक: मूषकः समागच्छत्। बद्धं व्याघ्रं…….. सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां …….. इच्छामि। तच्छ्रुत्वा व्याघ्रः ……… अवदत्-अरे! त्वं …… जीव: मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ……. अहं त्वां न हनिष्यामि। मूषक: ……. लघुदन्तैः तज्जालस्य ……. कृत्वा तं व्याघ्रं बहिः कृतवान्।

उत्तरं –

एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत्। अकस्मात् तत्र एक: मूषकः समागच्छत्। बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां मोचयितुम् इच्छामि। तच्छ्रुत्वा व्याघ्रः साट्टहासम् अवदत्-अरे! त्वं क्षुद्रः जीव: मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषक: स्वकीयैः लघुदन्तैः तज्जालस्य कर्तनम् कृत्वा तं व्याघ्रं बहिः कृतवान्।

6.यथानिर्देशमुत्तरत-

(क) स: लोमशिकायै सर्वां कथां न्यवेदयत् – अस्मिन् वाक्ये विशेषणपदं किम्?
उत्तरं – सर्वां

(ख) अहं त्वत्कृते धर्मम् आचरितवान् -अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरं – चंचलाय

(ग) ‘सर्व: स्वार्थ समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरं – सर्व:

(घ) सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
उत्तरं – सहसा

(ङ) ‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखत।
उत्तरं – विज्ञाप उपसर्गः – वि, धातुः – ज्ञा, प्रत्ययः – णिच्, लकारः – लोट् लकारः, पुरुषः – मध्यम पुरुषः, वचनम् – एकवचनम्

7.(अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत-

 एकवचनम्द्विवचनम्बहुवचनम्
यथा- मातृ (प्रथमा)माता  मातरौ  मातरः
स्वसृ (प्रथमा)  ………………………………………..
मातृ (तृतीया)  मात्रा  मातृभ्याम्  मातृभिः  
स्वसृ (तृतीया)  ………………………..………..
स्वसृ (सप्तमी)  स्वसरि  स्वस्रोः  स्वसृषु  
मातृ (सप्तमी)  …………….……………………….
स्वसृ (षष्ठी)  स्वसुः  स्वस्रोः  स्वसृणाम्
मातृ (षष्ठी)  …………..…………..…………..

उत्तरं –

 एकवचनम्द्विवचनम्बहुवचनम्
स्वसृ (प्रथमा)  स्वासा स्वसारौस्वसार:
मातृ (तृतीया)  मात्रा  मातृभ्याम्  मातृभिः  
स्वसृ (तृतीया)  स्वस्त्रा स्वसृभ्यांस्वसृभि:
स्वसृ (सप्तमी)  स्वसरि  स्वस्रोः  स्वसृषु  
मातृ (सप्तमी)  मातरि मात्रो:मातृषु
स्वसृ (षष्ठी)  स्वसुः  स्वस्रोः  स्वसृणाम्
मातृ (षष्ठी)  मातु: मात्रो:मतृणाम्

(आ) धातुं प्रत्ययं च लिखत-

पदानि     =धातुः      +प्रत्ययः  
यथा- गन्तुम्      =गम्       +तुमुन्  
द्रष्टुम्     =……………    +  ………..
करणीयम्      =……………     +…………..
पातुम्     = …………..    +…………..
खादितुम्       =…………….     +……………
कृत्वा     =…………    +………….

उत्तरं –

पदानि     =धातुः      +प्रत्ययः  
द्रष्टुम्     =दृश्     +तुमुन्
करणीयम्      =कृ    +अनीयर्
पातुम्     =पा    +तुमुन्
खादितुम्       =खाद्    +तुमुन्
कृत्वा     =कृ    +क्त्वा

👍👍👍

NCERT Solutions: NCERT Solutions for Class 8 Sanskrit Ruchira Bhag 3

👍👍👍

Sanskrit Grammar Class 8

👍👍👍

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

Leave a Comment

error: