Home » Class 9 » Sanskrit Class 9 » Sanskrit Class 9 NCERT Exercise Solutions » Sanskrit Class 9- Chapter 1- भारतीवसन्तगीतिः – NCERT Exercise Solution ( Question-Answer)

Sanskrit Class 9- Chapter 1- भारतीवसन्तगीतिः – NCERT Exercise Solution ( Question-Answer)

CBSE Shemushi Sanskrit Class 9- Chapter 1- भारतीवसन्तगीतिः NCERT Exercise Solution ( Question-Answer) is provided below. Total 6 Questions are in this latest NCERT Exercise (अभ्यास:) of Chapter 1- भारतीवसन्तगीतिः, all are solved here.

1. एकपदेन उत्तरं लिखत –

(क) कविः कां सम्बोधयति?

उत्तरम्- वाणि।

(ख) कविः वाणीं कां वादयितुं प्रार्थयति?

उत्तरम्– वीणाम्।

(ग) कीदृशीं वीणां निनादायितुं प्राथयति?

उत्तरम्– नवीनाम्।

(घ) गीति कथं गातुं कथयति?

उत्तरम्– मृदुं।

(ङ) सरसा: रसालाः कदा लसन्ति?

उत्तरम्- वसन्ते (वसन्तसमये)।

2. पूर्णवाक्येन उत्तरं लिखत।

(क) कविः वाणीं किं कथयति?

उत्तरम्- कविः वाणीं कथयति यत् अयि वाणि! नवीनाम् वीणां निनादय। ललित – नीति – लीनाम् मृदुं गीतिं गाय।

(ख) वसन्ते किं भवति?

उत्तरम्- वसन्ते मधुर – मञ्जरी – पिञ्जरी – भूत – माला: सरसा: रसाला: लसन्ति। ललित – कोकिला – काकलीनाम् कलापा:।

(ग) सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?

उत्तरम्- सलिलं तव वीणामाकर्ण्य उच्चलेत लतानां निनान्तं सुमं शन्तिशीलम् चलेत् नदीनां कान्तसलिलं सलीलम् उच्चलेत्।

(घ) कविः भगवतीं भारतीं कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?

उत्तरम्- कविः भगवतीं भारतीं कलिन्दात्मजाया: सवानीरतीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति।

3. ‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत –

‘क’ स्तम्भः‘ख’ स्तम्भः
(क) सरस्वती(1) तीरे
(ख) आम्रम्(2) अलीनाम्
(ग) पवनः(3) समीरः
(घ) तटे(4) वाणी
(ङ) भ्रमराणाम्(5) रसाल:

उत्तरम्-

‘क’ स्तम्भः‘ख’ स्तम्भः
(क) सरस्वती(4) वाणी
(ख) आम्रम्(5) रसाल:
(ग) पवनः(3) समीरः
(घ) तटे(1) तीरे
(ङ) भ्रमराणाम्(2) अलीनाम्

4. अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचनां कुरुत –

(क) निनादय
(ख) मन्दमन्दम्
(ग) मारुतः
(घ) सलिलम्
(ङ) सुमनः

उत्तरम्-

(क) निनादय – अयि वाणि! नवीनाम् वीणां निनादय।
(ख) मन्दमन्दम् – प्रातः मन्दमन्दम् पवन: वहति।
(ग) मारुतः – शुद्ध: मरूतः वहति।
(घ) सलिलम् – सलिलम् स्वच्छम् पानीयम्।
(ङ) सुमनः – उद्याने सुमन: विकसति।

5. प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-

उत्तरम्- प्रथमश्लोकस्य आशयं – हे वाणी (सरस्वती!) नवीन वीणा बजाओ, सुन्दर नीतियुक्त मधुर गीत गाओ।

6. अधोलिखितपदानां विलोमपदानि लिखत –

(क) कठोरम् – ………………
(ख) कटु – ………………
(ग) शीघ्रम् – ………………
(घ) प्राचीनम् – ………………
(ङ) नीरसः
– ………………

उत्तरम्-

(क) कठोरम् – कोमलम्
(ख) कटु – मधुरम्
(ग) शीघ्रम् – शनै: शनै:
(घ) प्राचीनम् – नवीनम्
(ङ) नीरसः – सरस:

👍👍👍

Hand Written Format

Sanskrit Class 9- Chapter 1- भारतीवसन्तगीतिः - Question 1 with Answer
Sanskrit Class 9- Chapter 1- भारतीवसन्तगीतिः - Question 2 with Answer
Sanskrit Class 9- Chapter 1- भारतीवसन्तगीतिः - Question 3 with Answer
Sanskrit Class 9- Chapter 1- भारतीवसन्तगीतिः - Question 4 with Answer
Sanskrit Class 9- Chapter 1- भारतीवसन्तगीतिः - Question 5 with Answer
Sanskrit Class 9- Chapter 1- भारतीवसन्तगीतिः - Question 6 with Answer

CBSE Shemushi Sanskrit Class 9– Chapter 1- भारतीवसन्तगीतिः – NCERT Exercise Solution ( Question-Answer) ended 👍👍👍

87 thoughts on “Sanskrit Class 9- Chapter 1- भारतीवसन्तगीतिः – NCERT Exercise Solution ( Question-Answer)”

  1. श्रुतः शब्द में प्रकृति प्रत्यय भिन्न करो

    Reply
  2. I am interested in Sanskrit

    When I need solution of Back exercise of. Sanskrit I open your website

    Reply
  3. thank you so much sir!! very nice initiative!! i am currently pursuing grade 9 and this helped me a lot to study for sanskrit….. thank you so much

    Reply
  4. Thank u so much…. I was searching all the answers everywhere for this latest edition book…… THANK U SO MUCH….. This made my work easier

    Reply
    • This is a bad question. It should be your understanding of which board your school follows? If CBSE, then my answer is: Yes

      Reply
  5. sir kya ye 2020 edition hai?? or sahi hai na sir.
    ye me es lea puch raha hu kyuki mere teacher sanskarit ka fair mang rahe hai.
    so please clear my dought

    Reply

Leave a Comment

error: