Home » Class 9 » Sanskrit Class 9 » Sanskrit Class 9 NCERT Exercise Solutions » Sanskrit Class 9- Chapter 2- स्वर्णकाकः – NCERT Exercise Solution ( Question-Answer)

Sanskrit Class 9- Chapter 2- स्वर्णकाकः – NCERT Exercise Solution ( Question-Answer)

CBSE Shemushi Sanskrit Class 9- Chapter 2- स्वर्णकाकः NCERT Exercise Solution ( Question-Answer) is provided below. Total 7 Questions are in this latest NCERT Exercise (अभ्यास:) of Chapter 2- स्वर्णकाकः, all are solved here.

1. एकपदेन उत्तर लिखत –

(क) माता काम् आदिशत्?

उत्तरम्– पुत्रीम्।

(ख) स्वर्णकाक: कान् अखादत्?

उत्तरम् – तण्डुलान्।

(ग) प्रासादः कीदृशः वर्तते?

उत्तरम्– स्वर्णमय:।

(घ) गृहमागत्य तया का समुद्घटिता?

उत्तरम्– मञ्जूषा।

(ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नयति?

उत्तरम्- बृहत्तमां।

1.(आ) अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?

उत्तरम्- निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा चसीत्।

(ख) बालिकया पूर्वं कीदृशः काकः न दृष्टः आसीत्?

उत्तरम्- बालिकया पूर्वं रजतचञ्चु: स्वर्णपक्ष: स्वर्णकाक: न दृष्टः आसीत्।

(ग) निधनायाः दुहिता मञ्जूषायां कानि अपश्यत्?

उत्तरम्- निर्धनाया: दुहिता मन्जूषायाम् महार्हाणि हीरकाणि अपश्यत्।

(घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?

उत्तरम्- बालिका वृक्षस्योपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।

(ङ) गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?

उत्तरम्- गर्विता बालिका स्वर्णमयं सोपानं अयाचत् ताम्रमयं सोपानम् च परम् प्राप्नोत्।

2.(क) अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखत-

(क) पश्चात् – ………..
(ख) हसितुम् – ………
(ग) अधः – ……………
(घ) श्वेतः – ………….
(ङ) सूर्यास्त: – ………….
(च) सुप्तः – …………..

उत्तरम्-

(क) पश्चात् – पूर्वम्
(ख) हसितुम् – रोदितुं
(ग) अधः – उपरि
(घ) श्वेतः – कृष्ण:
(ङ) सूर्यास्त: – सूर्योदय:
(च) सुप्तः – प्रबुद्ध:

(ख) सन्धिं कुरुत –

(क) नि + अवसत् – ………….
(ख) सूर्य + उदयः – ………….
(ग) वृक्षस्य + उपरि – ………….
(घ) हि + अकारयत् – ………….
(ङ) च + एकाकिनी – ………….
(च) इति + उक्त्वा – ………….
(छ) प्रति + अवदत् – ………….
(ज) प्र + उक्तम् – ………….
(झ) अत्र + एव – ………….
(ञ) तत्र + उपस्थिता – ………….
(ट) यथा + इच्छम् – ………….

उत्तरम्-

(क) नि + अवसत् – न्यवसत्
(ख) सूर्य + उदयः – सूर्योदय:
(ग) वृक्षस्य + उपरि – वृक्षस्योपरि
(घ) हि + अकारयत् – ह्यकारयत्
(ङ) च + एकाकिनी – चौकाकिनी
(च) इति + उक्त्वा – इत्युक्त्वा
(छ) प्रति + अवदत् – प्रत्यवदत्
(ज) प्र + उक्तम् – प्रोक्तम्
(झ) अत्र + एव – अत्रैव
(ञ) तत्र + उपस्थिता – तत्रोपस्थिता
(ट) यथा + इच्छम् – यथेच्छम्

3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) ग्रामे निर्धना स्त्री अवसत्।

उत्तरम्- ग्रामे निर्धना का अवसत्?

(ख) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।

उत्तरम्- कम् निवारयन्ती बालिका प्रार्थयत्?

(ग) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।

उत्तरम्- कस्मात् पूर्वमेव बालिका तत्रोपस्थिता?

(घ) बालिका निर्धनमातुः दुहिता आसीत्।

उत्तरम्- बालिका कस्या: दुहिता आसीत्?

(ङ) लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।

उत्तरम्- लुब्धा वृद्धा कस्य रहस्यमभिज्ञातवती?

4. प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

(क) वि + लोकृ + ल्यप् – ………….
(ख) नि – क्षिप् + ल्यप् – ………….
(ग) आ + गम् + ल्यप् – ………….
(घ) दृश् + क्त्वा – ………….
(ङ) शी + क्त्वा – ………….
(च) लघु + तमप् – ………….

उत्तरम्-

(क) वि + लोकृ + ल्यप् – विलोक्य
(ख) नि – क्षिप् + ल्यप् – निक्षिप्य
(ग) आ + गम् + ल्यप् – आगत्य
(घ) दृश् + क्त्वा – दृष्ट्वा
(ङ) शी + क्त्वा – शयित्वा
(च) लघु + तमप् – लघुतम:

5. प्रकृति-प्रत्यय-विभागं कुरुत –

(क) रोदितुम् – ………….
(ख) दृष्ट्वा – ………….
(ग) विलोक्य – ………….
(घ) निक्षिप्य – ………….
(ङ) आगत्य – ………….
(च) शयित्वा – ………….
(छ) लघुतमम् – ………….

उत्तरम्-

(क) रोदितुम् – रूद् + तुमुन्
(ख) दृष्ट्वा – दृश् + क्त्वा
(ग) विलोक्य – वि + लोक् + ल्यप्
(घ) निक्षिप्य – नि + क्षिप् + ल्यप्
(ङ) आगत्य – आ + गम् + ल्यप्
(च) शयित्वा – शी + क्त्वा
(छ) लघुतमम् – लघु + तमप्

6. अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानिक:/काकं/काम्
(क) पूर्वं प्रातराशः क्रियताम्।………….………….
(ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।………….………….
(ग) तण्डुलान् मा भक्षय।…………. ………….
(घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि।………….………….
(ङ) भो नीचकाक ! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।………….………….

उत्तरम्-

कथनानिक:/काकं/काम्
(क) पूर्वं प्रातराशः क्रियताम्।काक: बलिकाम्
(ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।माता पुत्रीम्
(ग) तण्डुलान् मा भक्षय।बालिका काकं
(घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि।काक: बालिकाम्
(ङ) भो नीचकाक ! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।वृद्धाया: पुत्री काकं

7. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

(क) जनः …………. बहिः आगच्छति। (ग्राम)
(ख) नद्यः …………. निस्सन्ति। (पर्वत)
(ग) …………. पत्राणि पतन्ति। (वृक्ष)
(घ) बालकः …………. बिभेति?। (सिंह)
(ङ) ईश्वरः …………. त्रायते। (क्लेश)
(च) प्रभुः भक्तं …………. निवारयति। (पाप)

उत्तरम्-

(क) जनः ग्रामात् बहिः आगच्छति। (ग्राम)
(ख) नद्यः पर्वतात् निस्सन्ति। (पर्वत)
(ग) वृक्षात् पत्राणि पतन्ति। (वृक्ष)
(घ) बालकः सिंहात् बिभेति?। (सिंह)
(ङ) ईश्वरः क्लेशात् त्रायते। (क्लेश)
(च) प्रभुः भक्तं पापात् निवारयति। (पाप)

👍👍👍

Hand Written Format

Sanskrit Class 9- Chapter 2- स्वर्णकाकः - Question 1 with Answer
Sanskrit Class 9- Chapter 2- स्वर्णकाकः - Question 1.(अ) with Answer
Sanskrit Class 9- Chapter 2- स्वर्णकाकः - Question 2.(क) with Answer
Sanskrit Class 9- Chapter 1- स्वर्णकाकः - Question 2.(ख) with Answer
Sanskrit Class 9- Chapter 2- स्वर्णकाकः - Question 3 with Answer
Sanskrit Class 9- Chapter 2- स्वर्णकाकः - Question 4 and Question 5 with Answer
Sanskrit Class 9- Chapter 2- स्वर्णकाकः - Question 6 with Answer
Sanskrit Class 9- Chapter 2- स्वर्णकाकः - Question 7 with Answer

👍👍👍

👍👍👍

88 thoughts on “Sanskrit Class 9- Chapter 2- स्वर्णकाकः – NCERT Exercise Solution ( Question-Answer)”

  1. broo tu insan hai ki bhagvan yee que ke ans meko milre nhi the bs yahi mile iske vajese meko meri madam ne mara nhi ………………… thanks a lot brooo!!!!!

    Reply
  2. sir can you trans late few sentencses for me

    how can you be so careless

    ok lets find it now

    if you dont give me the earings i will complain about you to your parents

    i am impressed with your honesty kritika take this amount of 2000 as your reward

    Reply
  3. sir these is a answer of new book thank you sir and no found anwser in other site thank you so much sir

    Reply
  4. thanks for your kind help
    i want maths , english and science solutions also p[lss give me
    i will be very thanksful to your team also
    Bhumin Sharma

    Reply
  5. Thanks a bunch for this answer sir,sir aap YouTube mein apka koi channel hai kya mein waha se bhi padhungi agar ho to batayiye

    Reply
    • आपनी हैंडराइटिंग तो सुधार लेते महाशय #F to you for handwriting

      Reply
  6. Thank you for all answers you have provided.It is easy to do our work and learn it. Your all answers are correct and helpful.If you are not here so where the children will go.This is the only app which provided correct answers to viewers.😍😍📚📚

    Reply

Leave a Comment

error: