Home » Class 9 » Sanskrit Class 9 » Sanskrit Class 9 NCERT Exercise Solutions » Sanskrit Class 9- Chapter 8- जटायोः शौर्यम्- NCERT Exercise Solution (Question-Answer) 2023-24

Sanskrit Class 9- Chapter 8- जटायोः शौर्यम्- NCERT Exercise Solution (Question-Answer) 2023-24

Latest CBSE Shemushi Sanskrit Class 9 – Chapter 8 – जटायोः शौर्यम् – NCERT Exercise Solution (Question-Answer) 2023-24 is provided below. Total 6 Questions are in this NCERT Exercise (अभ्यास:) of Chapter 8 – जटायोः शौर्यम्, all are solved here.

1. एकपदेन उत्तरं लिखत-

(क) आयतलोचना का अस्ति?

उत्तरम्- सीता।

(ख) सा कं ददर्श?

उत्तरम्- गृध्रं।

(ग) खगोत्तमः कीदृशीं गिरं व्याजहार?

उत्तरम्- शुभां।

(घ) जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?

उत्तरम्- (तीक्ष्णनखाभ्यां) चरणाभ्यां।

(ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?

उत्तरम्- दश (वामबाहून्)।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) “जटायो! पश्य” इति का वदति?

उत्तरम्- “जटायो! पश्य” इति सीता वदति।

(ख) जटायुः रावणं किं कथयति?

उत्तरम्- जटायुः रावणं कथयति यत् परदारभिमर्शनात् नीचां मतिं निवर्तय धीर: तत् न समाचरेत् यत् अस्य पर: विगर्हयेत्।

(ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?

उत्तरम्- क्रोधवशात् रावणः जटायुं तलेनाभिजघानाशु।

(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?

उत्तरम्- पतगेश्वरः रावणस्य मुक्तामणिविभूषितम् सशरं चापं चरणाभ्यां बभञ्च।

(ङ) जटायुः केन वामबाहुं दंशति?

उत्तरम्- जटायुः तुण्डेन वामबाहुं दंशति।

3. उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत-

यथा –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

(क) कवच + णिनि – ………………..
(ख) शर + णिनि – …………………
(ङ) दश। + णिनि – …………………
(ग) कुशल + णिनि – …………………
(घ) धन + णिनि – …………………
(ङ) दण्ड + णिनि – …………………

उत्तरम्-

(क) कवच + णिनि – कवचिन् (कवची)
(ख) शर + णिनि – शरिन् (शरी)
(ग) कुशल + णिनि – कुशलिन् (कुशली)
(घ) धन + णिनि – धनिन् (धनी)
(ङ) दण्ड + णिनि – दण्डिन् (दण्डी)

(अ) रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत –

युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः, भग्नधन्वा, महागृधः, खगाधिपः, क्रोधमूर्च्छितः, पतगेश्वरः, सरथः, कवची, शरी।

रावणःजटायुः
यथा – युवावृद्धः
………………………………..
………………………………
………………………………
………………………………
………………………………
………………………………
………………………………

उत्तरम्-

रावणःजटायुः
यथा – युवावृद्धः
सशरःमहाबलः
हताश्वःपतगसत्तमः
क्रोधमूर्च्छितःमहागृधः
सरथःखगाधिपः
कवचीपतगेश्वरः
शरी
भग्नधन्वा

4. ‘क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत-

कवचीअपतत्
आशुपक्षिश्रेष्ठः
विरथःपृथिव्याम्
पपातकवचधारी
भुविशीघ्रम्
पतगसत्तमःरथविहीनः

उत्तरम्-

कवचीकवचधारी
आशुशीघ्रम्
विरथःरथविहीनः
पपातअपतत्
भुविपृथिव्याम्
पतगसत्तमःपक्षिश्रेष्ठः

5. अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत –

मन्दम्, पुण्यकर्मणा, हसन्ती, अनार्य, अनतिक्रम्य, देवेन्द्रेण, प्रशंसेत्, दक्षिणेन, युवा

पदानिविलोमशब्दाः
(क) विलपन्ती………………..
(ख) आर्य………………..
(ग) राक्षसेन्द्रेण………………..
(घ) पापकर्मणा………………..
(ङ) क्षिप्रम्………………..
(च) विगर्हयेत्………………..
(छ) वृद्धः………………..
(ज) वामेन………………..
(झ) अतिक्रम्य………………..

उत्तरम्-

पदानिविलोमशब्दाः
(क) विलपन्तीहसन्ती
(ख) आर्यअनार्य
(ग) राक्षसेन्द्रेणदेवेन्द्रेण
(घ) पापकर्मणापुण्यकर्मणा
(ङ) क्षिप्रम्मन्दम्
(च) विगर्हयेत्प्रशंसेत्
(छ) वृद्धःयुवा
(ज) वामेनदक्षिणेन
(झ) अतिक्रम्यअनतिक्रम्य

6. (अ) अधोलिखितानि विशेषणपदानि प्रयुज्य संस्कृतवाक्यानि रचयत-

(क) शुभाम् – ……………………………………..
(ख) खगाधिपः – …………………………………
(ग) हतसारथिः ……………………………….
(घ) वामेन – ……………………………………….
(ङ) कवची – ………………………………………

उत्तरम्-

(क) शुभाम् – जटायु: शुभाम् गिरम् अवदत्।
(ख)खगाधिपः – खगाधिपः जटायुः तुण्डेन वामबहून् वयपाहरत्।
(ग) हतसारथिः – हतसारथि रावणः भुवि अपतत्।
(घ) वामेन – बालक: वामेन हस्तेन लिखति।
(ङ) कवची – रावण: कवची आसीत्।

(क) पञ्चानां वटानां समाहारः – …………..
(ख) सप्तानां पदानां समाहारः – …………..
(ग) अष्टानां भुजानां समाहारः – …………..
(घ) चतुर्णां मुखानां समाहारः
…………..

उत्तरम्-

(क) पञ्चानां वटानां समाहारः – पञ्चवटी
(ख) सप्तानां पदानां समाहारः – सप्तपदी
(ग) अष्टानां भुजानां समाहारः – अष्टभुजम्
(घ) चतुर्णां मुखानां समाहारः – चतुर्मुखम्

👍👍👍

Hand Written Format

Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 1 with Answer
Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 2 with Answer
Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 3 with Answer
Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 3 (अ) with Answer
Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 4 with Answer
Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 5 with Answer
Sanskrit Class 9 - Chapter 10 - जटायोः शौर्यम् - Question 6 with Answer

👍👍👍


33 thoughts on “Sanskrit Class 9- Chapter 8- जटायोः शौर्यम्- NCERT Exercise Solution (Question-Answer) 2023-24”

  1. Thanks a lot.. maketoss is the best app for sanskrit . It really helped me a lot for exams.😁😁

    Reply

Leave a Comment

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Powered By
Best Wordpress Adblock Detecting Plugin | CHP Adblock
error: