Sanskrit Grammar Class 7 – शब्दरूपाणि

This is the upgraded version of Class 6. कक्षा 7 में जितना जरुरत है, उतना शब्दरूप यहाँ दिया गया है। सबको याद करना है (रटना है)

अकारान्त-पुंल्लिङ्ग-शब्दः
बालक

बालक

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाबालक:बालकौबालका:
द्वितीयाबालकम्बालकौबालकान्
तृतीयाबालकेनबालकाभ्याम्बालकैः
चतुर्थीबालकायबालकाभ्याम्बालकेभ्यः
पञ्चमीबालकात्बालकाभ्याम्बालकेभ्यः
षष्ठीबालकस्यबालकयोःबालकानाम्
सप्तमीबालकेबालकयोःबालकेषु
सम्बोधनम्हे बालक!हे बालकौ!हे बालका:!

आकारान्त-स्त्रीलिङ्ग-शब्दः
बालिका

बालिका

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाबालिकाबालिकेबालिका:
द्वितीयाबलिकाम्बालिकेबालिकाः
तृतीयाबालिकयाबालिकाभ्याम्बालिकाभिः
चतुर्थीबालिकायैबालिकाभ्याम्बालिकाभ्य:
पञ्चमीबालिकायाःबालिकाभ्याम्बालिकाभ्य:
षष्ठीबालिकायाःबालिकयोःबालिकानाम्
सप्तमीबालिकायाम्बालिकयोःबालिकासु
सम्बोधनम्हे बालिके!हे बालिके!हे बालिका:!

अकारान्त-नपुंसकलिङ्ग-शब्दः
पुष्प

पुष्प

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमापुष्पम्पुष्पेपुष्पाणि
द्वितीयापुष्पम्पुष्पेपुष्पाणि
तृतीयापुष्पेनपुष्पाभ्याम्पुष्पैः
चतुर्थीपुष्पायपुष्पाभ्याम्पुष्पेभ्यः
पञ्चमीपुष्पात्पुष्पाभ्याम्पुष्पेभ्यः
षष्ठीपुष्पस्यपुष्पयोःपुष्पाणाम्
सप्तमीपुष्पेपुष्पयोःपुष्पेषु
सम्बोधनम्हे पुष्प!हे पुष्पे!हे पुष्पाणि!

इकारान्त-पुंल्लिङ्ग-शब्दः
मुनि

मुनि

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमामुनिःमुनीमुनय:
द्वितीयामुनिम्मुनीमुनीन्
तृतीयामुनिनामुनिभ्याम्मुनिभिः
चतुर्थीमुनयेमुनिभ्याम्मुनिभ्यः
पञ्चमीमुने:मुनिभ्याम्मुनिभ्यः
षष्ठीमुने:मुन्योःमुनीनाम्
सप्तमीमुनौमुन्योःमुनिषु
सम्बोधनम्हे मुने!हे मुनी!हे मुनयः!

इकारान्त-स्त्रीलिङ्ग-शब्दः
मति

मति

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमामतिःमतीमतयः
द्वितीयामतिम्मतीमतीः
तृतीयामत्यामतिभ्याम्मतिभिः
चतुर्थीमतये / मत्यैमतिभ्याम्मतिभ्यः
पञ्चमीमतेः / मत्याःमतिभ्याम्मतिभ्यः
षष्ठीमतेः / मत्याःमत्योःमतीनाम्
सप्तमीमतौ / मत्याम्मत्योःमतिषु
सम्बोधनम्हे मते!हे मती!हे मतयः!

इकारान्त-नपुंसकलिङ्ग-शब्दः
वारि

वारि

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमावारि वारिणी वारीणि
द्वितीयावारिवारिणी वारीणि
तृतीया वारिणा वारिभ्याम् वारिभिः
चतुर्थी वारिणेवारिभ्याम्वारिभ्यः
पञ्चमीवारिणःवारिभ्याम्वारिभ्यः
षष्ठीवारिणःवारिणोःवारीणाम्
सप्तमी वारिणिवारिणोः वारिषु
सम्बोधनम्हे वारि, हे वारे! हे वारिणी!हे वारीणि!

कारान्त-नपुंसकलिङ्ग-शब्दः
नदी

नदी

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमानदीनद्यौनद्यः
द्वितीयानदीम्नद्यौ नदीः
तृतीया नद्यानदीभ्याम् नदीभिः
चतुर्थीनद्यैनदीभ्याम्नदीभ्यः
पञ्चमीनद्याःनदीभ्याम्नदीभ्यः
षष्ठीनद्याःनद्योःनदीनाम्
सप्तमीनद्याम्नद्योःनदीषु
सम्बोधनम्हे नदि! हे नद्यौ ! हे नद्यः!

उकारान्तपुंल्लिङ्ग-शब्दः
साधु

साधु

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमा साधुः साधू साधवः
द्वितीया साधुम्साधूसाधून्
तृतीयासाधुना साधुभ्याम्साधुभिः
चतुर्थीसाधवे साधुभ्याम्साधुभ्यः
पञ्चमीसाधोः साधुभ्याम् साधुभ्यः
षष्ठीसाधोः साध्वोः साधूनाम्
सप्तमी साधौ साध्वोः साधुषु
सम्बोधनम्हे साधो! हे साधू !हे साधवः !

उकारान्त-स्त्रीलिङ्ग-शब्दः
धेनु

धेनु

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाधेनु:धेनूधेनव:
द्वितीयाधेनुम्धेनूधेनू:
तृतीयाधेन्वाधेनुभ्याम्धेनुभि:
चतुर्थीधेनवे, धेन्वैधेनुभ्याम्धेनुभ्य:
पञ्चमीधेनो:, धेन्वा:धेनुभ्याम्धेनुभ्य:
षष्ठीधेनो:, धेन्वा:धेन्वो:धेनूनाम्
सप्तमीधेनौ, धेन्वाम्धेन्वो:धेनुषु
सम्बोधनम्हे धेनो!हे धेनू!हे धेनव:!

उकारान्तनपुंसकलिङ्ग-शब्दः
मधु

मधु

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमा मधु मधुनी मधूनि
द्वितीया मधु मधुनी मधूनि
तृतीया मधुना मधुभ्याम् मधुभिः
चतुर्थी मधुने मधुभ्याम्मधुभ्यः
पञ्चमी  मधुनः मधुभ्याम् मधुभ्यः
षष्ठी मधुनः मधुनोः मधूनाम्
सप्तमी मधुनि मधुनोः मधुषु
सम्बोधनम् हे मधु,  हे मधो! हे मधुनी! हे मधूनि!

ऋकारान्तपुंल्लिङ्ग-शब्दः
पितृ

पितृ

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमा पिता पितरौ पितरः
द्वितीयापितरम् पितरौ पितॄन्
तृतीया पित्रा पितृभ्याम् पितृभिः
चतुर्थी पित्रे पितृभ्याम् पितृभ्यः
पञ्चमी पितुः पितृभ्याम् पितृभ्यः
षष्ठी पितुः पित्रोः पितॄणाम्
सप्तमीपितरि पित्रोः पितृषु
सम्बोधनम् हे पितः! हे पितरौ! हे पितरः!

ऋकारान्त स्त्रीलिङ्ग-शब्दः (मातृ, स्वसृ)

Note: ऐसे ही ऋकारान्त स्त्रीलिङ्ग-शब्दः जैसे- मातृ, स्वसृ इत्यादि के रूप चलते हैं, उसको अगले कक्षा में पढ़ना है। तो अभी तक आपने जितना शब्दरूप पढ़ा, ये सब को अजन्त शब्द के शब्दरूप कहते हैं। इसके अलावा व्यञ्जनान्त शब्दों के शब्दरूप भी चलते हैं। जैसे कि – नकारान्त, तकारान्त, इत्यादि। अभी इस कक्षा में इतना काफी है।

About the Author: MakeToss

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

error: