NCERT Solutions for Class 7 Sanskrit Chapter 14-अनारिकाया: जिज्ञासा

NCERT Solutions for Class 7 Sanskrit Chapter 14-अनारिकाया: जिज्ञासा-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 14-अनारिकाया: जिज्ञासा

NCERT Solutions (Question-Answer)

चतुर्दश: पाठः
अनारिकाया जिज्ञासा
अभ्यासः

1. उच्चारणं कुरुत-

मन्त्रीनिर्माणम्भ्रात्रा
कर्मकराःजिज्ञासापित्रे
भ्रातृणाम्उद्घाटनार्थम्पितृभ्याम्
नेतरिअपृच्छत्चिन्तयति

2. अधोलिखितानां प्रश्नानां एकपदेन उत्तराणि लिखत-

(क) कस्याः महती जिज्ञासा वर्तते?

(ख) मन्त्री किमर्थम् आगच्छति?

(ग) सेतोः निर्माणं के अकुर्वन्?

(घ) सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?

(ङ) के सर्वकाराय धनं प्रयच्छन्ति?

उत्तरम्-

(क) अनारिकायाः।

(ख) नवीनः सेतोः उद्घाटनाय।

(ग) कर्मकराः।

(घ) पर्वतेभ्यः।

(ङ) प्रजाः।

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

(क) अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।

(ख) मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।

(ग) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।

(घ) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति।

(ङ) जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।

उत्तरम्-

(क) कस्या: प्रश्नै: सर्वेषां बुद्धि: चक्रवत् भ्रमति?

(ख) मन्त्री सेतो: किमर्थम् आगच्छति?

(ग) के सेतो: निर्माणम् कुर्वन्ति?

(घ) कुत: प्रस्तराणि आनीय सेतो: निर्माणं भवति?

(ङ) जना: कस्मै देशस्य विकासार्थं धनं ददति?

4. उदाहरणानुसारं रूपाणि लिखत-

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमापितापितरौपितरः (पितृ)
 …………भातरौ……… (भ्रातृ)
द्ववितीयादातारम्दातारौदातृन्  (दातृ)
 …………धातरौ………… (धातृ)
तृतीयाधात्रा…………धातृभिः (धातृ)
 ………कर्तृभ्याम्…….. (कर्तृ)
चतुर्थीनेत्रेनेतृभ्याम्नेतृभ्यः (नेतृ)
 विधात्रे……….…….. (विधातृ)
पञ्चमीकर्तुःकर्तृभ्याम्कर्तृभ्यः (कर्तृ)
 …………..…………….हर्तृभ्यः (हर्तृ)
षष्ठीपितुःपित्रोःपितृणाम् (पितृ)
 ……………भ्रात्रो……… (भ्रातृ)
सप्तमीसवितरिसवित्रोःसवितृषु (सवितृ)
 अभिनेतरि………….……. (अभिनेतृ)
सम्बोधनम्हे जामातः!हे जामातरौ!हे जामातरः (जामातृ)
 हे नप्तः!………….……… (नप्तृ)

उत्तरम्-

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमापितापितरौपितरः (पितृ)
 भ्राताभातरौभ्रातरः (भ्रातृ)
द्वितीयादातारम्दातारौदातृन्  (दातृ)
 धातारम्धातरौधातृन् (धातृ)
तृतीयाधात्राधातृभ्याम्धातृभिः (धातृ)
 कर्त्राकर्तृभ्याम्कर्तृभिः (कर्तृ)
चतुर्थीनेत्रेनेतृभ्याम्नेतृभ्यः (नेतृ)
 विधात्रेविधातृभ्याम्विधातृभ्यः (विधातृ)
पञ्चमीकर्तुःकर्तृभ्याम्कर्तृभ्यः (कर्तृ)
 हर्तृःहर्तृभ्याम्हर्तृभ्यः (हर्तृ)
षष्ठीपितुःपित्रोःपितृणाम् (पितृ)
 भ्रातुःभ्रात्रोभ्रातृणाम् (भ्रातृ)
सप्तमीसवितरिसवित्रोःसवितृषु (सवितृ)
 अभिनेतरिअभिनेत्रोः अभिनेतृषु (अभिनेतृ)
सम्बोधनम्हे जामातः!हे जामातरौ!हे जामातरः (जामातृ)
 हे नप्तः!नप्तरौ! हे नप्तरः! (नप्तृ)

5. कोष्ठेकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत-

(क) अहं प्रातः ………………… सह भ्रमणाय गच्छामि (पित्रा/पितुः)
(ख) बाला आपणात् ………………… फलानि आनयति। (भ्रातुः/भ्रात्रे)
(ग) कर्मकराः सेतोः निर्माणस्य …………………. भवन्ति। (कर्तारम्/कर्त्तारः)
(घ) मम ……………….. तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)
(ङ) तव ……………….. कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ)

उत्तरम्-

(क) अहं प्रातः पित्रा सह भ्रमणाय गच्छामि (पित्रा/पितुः)
(ख) बाला आपणात् भ्रात्रे फलानि आनयति। (भ्रातुः/भ्रात्रे)
(ग) कर्मकराः सेतोः निर्माणस्य कर्त्तारः भवन्ति। (कर्तारम्/कर्त्तारः)
(घ) मम पिता तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)
(ङ) तव भ्रातरौ कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ)

6. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम्

उत्तरम्-

अस्मिन् चित्रे एकं वसयानम् अस्ति।

बाला: वर्षायाम् छत्रम् धारयन्ति।

बालाः वसयानम् आरोहन्ति।

ते विद्यालयं गच्छन्ति।

7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रश्नाः = ………………………………………………..
नवीनः = ………………………………………………..
प्रातः = ………………………………………………..
आगच्छति = ………………………………………………..
प्रसन्नः = ………………………………………………..

उत्तरम्-

प्रश्नाः = छात्रा: प्रश्ना: पृच्छन्ति।
नवीनः = छात्र: नवीन: पाठ: पठति।
प्रातः = अहं प्रात: योगाभ्यासं करोमि।
आगच्छति = छात्र: विद्यालयात् आगच्छति।
प्रसन्नः = छात्र: प्रसन्नः अस्ति।

👍👍👍

If you have any confusion, ask on our Instagram ID: ask_babusahab

NCERT Solutions: NCERT Solutions for Class 7 Sanskrit Ruchira Bhag 2

👍👍👍

Sanskrit Grammar Class 7

About the Author: MakeToss

Leave a Reply

Your email address will not be published. Required fields are marked *

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

error: