Home » Class 7 » NCERT Solutions for Class 7 Sanskrit Chapter 15-लालनगीतम्

NCERT Solutions for Class 7 Sanskrit Chapter 15-लालनगीतम्

NCERT Solutions for Class 7 Sanskrit Chapter 15-लालनगीतम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 15-लालनगीतम्

NCERT Solutions (Question-Answer)

पञ्चदश: पाठः
लालनगीतम्
अभ्यासः

1. गीतं सस्वरं गायत।

उत्तरम्– स्वयं गायत।

2. एकपदेन उत्तरत-

(क) का विहसति?

उत्तरम्– धरणी।

(ख) किम् विकसति?

उत्तरम्– कमलम्।

(ग) व्याघ्रः कुत्र गर्जति?

उत्तरम्– विपिने।

(घ) हरिणः किं खादति?

उत्तरम्– नवघासम्।

(ङ) मन्दं कः गच्छति?

उत्तरम्– उष्ट्रः।

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) सलिले नौका सेलति।

उत्तरम्– सलिले का सेलति?

(ख) पुष्पेषु चित्रपतङ्गाः डयन्ते।

उत्तरम्केषु चित्रपतङ्गाः डयन्ते?

(ग) उष्ट्रः पृष्ठे भारं वहति।

उत्तरम्कः पृष्ठे भारं वहति?

(घ) धावनसमये अश्वः किमपि न खादति।

उत्तरम्कदा अश्वः किमपि न खादति?

(ङ) सूर्ये उदिते धरणी विहसति।

उत्तरम्कस्मिन् उदिते धरणी विहसति?

4. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

पृथिवी देवालये जले वने मृगः भयङ्करम्

धरणी…………….विपिने…….
करालम्……………हरिणः…….
सलिले……………..मन्दिरे…….

उत्तरम्

धरणीपृथिवीविपिनेवने
करालम्भयङ्करम्हरिणःमृगः
सलिलेजलेमन्दिरेदेवालये

5. विलोमपदानि मेलयत-

मन्दम्नूतनम्
नीचैःस्निग्धम्
कठोरःपर्याप्तम्
पुरातनम्उच्चैः
अपर्याप्तम्क्षिप्रम्

उत्तरम्

मन्दम् क्षिप्रम्
नीचैः उच्चैः
कठोरः  स्निग्धम्
पुरातनम् नूतनम्
अपर्याप्तम् पर्याप्तम्

6. उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-

(क) धावनसमये अश्वः खादति।
(ख) उष्ट्रः पृष्ठे भारं न वहति।
(ग) सिंहः नीचैः क्रोशति।
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते।
(ङ) वने व्याघ्रः गर्जति।
(च) हरिणः नवघासम् न खादति।

उत्तरम्

(क) धावनसमये अश्वः खादति। – न
(ख) उष्ट्रः पृष्ठे भारं न वहति। –
(ग) सिंहः नीचैः क्रोशति। –
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते। – आम्
(ङ) वने व्याघ्रः गर्जति। – आम्
(च) हरिणः नवघासम् न खादति।

7. अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

यथा- चित्रपतङ्गः(प्रथमा-बहुवचने)चित्रपतङ्गाः
भल्लुकः   (तृतीया-एकवचने)………..
उष्ट्रः  (पञ्चमी-द्विवचने)………….
हरिणः(सप्तमी-बहुवचने)……………
व्याघ्रः(द्वितीया-एकवचने)……………..
घोटकराजः(सम्बोधन-एकवचने)…………….

उत्तरम्

यथा- चित्रपतङ्गः(प्रथमा-बहुवचने)चित्रपतङ्गाः
भल्लुकः   (तृतीया-एकवचने)भल्लुकेन
उष्ट्रः  (पञ्चमी-द्विवचने)उष्ट्रभ्याम्
हरिणः(सप्तमी-बहुवचने)हरिणेणु
व्याघ्रः(द्वितीया-एकवचने)व्याघ्रम्
घोटकराजः(सम्बोधन-एकवचने)हे घोटकराज!

8. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति, डयन्ते, सूर्यः, चित्रपतङ्गाः, कूजन्ति, बालाः

उत्तरम्

(ख) खगा: कूजन्ति।

(घ) कमलानि विकसन्ति।

(ग) बाला: क्रीडन्ति।

(क) सूर्य: उदेति।

(ङ) चित्रपतङ्गा: डयन्ते।

👍👍👍

NCERT Solutions: NCERT Solutions for Class 7 Sanskrit Ruchira Bhag 2

👍👍👍

Sanskrit Grammar Class 7

Leave a Comment

error: