Home » Class 6 » Sanskrit Class 6 » Sanskrit Class 6 Grammar » Sanskrit Grammar Class 6 – शब्दरूपाणि

Sanskrit Grammar Class 6 – शब्दरूपाणि

अकारान्त-पुल्लिङ्ग-शब्दः
बालक

बालक

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाबालक:बालकौबालका:
द्वितीयाबालकम्बालकौबालकान्
तृतीयाबालकेनबालकाभ्याम्बालकैः
चतुर्थीबालकायबालकाभ्याम्बालकेभ्यः
पञ्चमीबालकात्बालकाभ्याम्बालकेभ्यः
षष्ठीबालकस्यबालकयोःबालकानाम्
सप्तमीबालकेबालकयोःबालकेषु
सम्बोधनम्हे बालक!हे बालकौ!हे बालका:!

आकारान्त-स्त्रीलिङ्ग-शब्दः
बालिका

बालिका

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाबालिकाबालिकेबालिका:
द्वितीयाबलिकाम्बालिकेबालिकाः
तृतीयाबालिकयाबालिकाभ्याम्बालिकाभिः
चतुर्थीबालिकायैबालिकाभ्याम्बालिकाभ्य:
पञ्चमीबालिकायाःबालिकाभ्याम्बालिकाभ्य:
षष्ठीबालिकायाःबालिकयोःबालिकानाम्
सप्तमीबालिकायाम्बालिकयोःबालिकासु
सम्बोधनम्हे बालिके!हे बालिके!हे बालिका:!

अकारान्त-नपुंसकलिङ्ग-शब्दः
पुष्प

पुष्प

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमापुष्पम्पुष्पेपुष्पाणि
द्वितीयापुष्पम्पुष्पेपुष्पाणि
तृतीयापुष्पेनपुष्पाभ्याम्पुष्पैः
चतुर्थीपुष्पायपुष्पाभ्याम्पुष्पेभ्यः
पञ्चमीपुष्पात्पुष्पाभ्याम्पुष्पेभ्यः
षष्ठीपुष्पस्यपुष्पयोःपुष्पाणाम्
सप्तमीपुष्पेपुष्पयोःपुष्पेषु
सम्बोधनम्हे पुष्प!हे पुष्पे!हे पुष्पाणि!

Live online tuition for CBSE board (Sanskrit tuition):

Live online tuition for CBSE board (Sanskrit tuition): On “Google Meet” or “Zoom” is running.

Charges: Only ₹500/ month where you can ask your question face to face directly live. Each batch will have at max 100 students. Our main focus is to get full/full marks in your exam, in this way we will study there.

TUITION DURATION: – 1 hour: Monday to Saturday. Sunday- Off.

TIMING: – Before & After your school timing. We will discuss further on this topic.

FREE DEMO CLASS: 3

Seats are limited because of zoom classes. So, book your seat right now for free. Pay fee after demo classes directly on my upi id: maketoss@ybl

Our WhatsApp Contact: Please Don’t call. Do only WhatsApp Message: 9117748369

Free Registration link: Click here

2 thoughts on “Sanskrit Grammar Class 6 – शब्दरूपाणि”

Leave a Comment

error: