Sanskrit Grammar Class 6 – शब्दरूपाणि

अकारान्त-पुल्लिङ्ग-शब्दः
बालक

बालक

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाबालक:बालकौबालका:
द्वितीयाबालकम्बालकौबालकान्
तृतीयाबालकेनबालकाभ्याम्बालकैः
चतुर्थीबालकायबालकाभ्याम्बालकेभ्यः
पञ्चमीबालकात्बालकाभ्याम्बालकेभ्यः
षष्ठीबालकस्यबालकयोःबालकानाम्
सप्तमीबालकेबालकयोःबालकेषु
सम्बोधनम्हे बालक!हे बालकौ!हे बालका:!

आकारान्त-स्त्रीलिङ्ग-शब्दः
बालिका

बालिका

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाबालिकाबालिकेबालिका:
द्वितीयाबलिकाम्बालिकेबालिकाः
तृतीयाबालिकयाबालिकाभ्याम्बालिकाभिः
चतुर्थीबालिकायैबालिकाभ्याम्बालिकाभ्य:
पञ्चमीबालिकायाःबालिकाभ्याम्बालिकाभ्य:
षष्ठीबालिकायाःबालिकयोःबालिकानाम्
सप्तमीबालिकायाम्बालिकयोःबालिकासु
सम्बोधनम्हे बालिके!हे बालिके!हे बालिका:!

अकारान्त-नपुंसकलिङ्ग-शब्दः
पुष्प

पुष्प

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमापुष्पम्पुष्पेपुष्पाणि
द्वितीयापुष्पम्पुष्पेपुष्पाणि
तृतीयापुष्पेनपुष्पाभ्याम्पुष्पैः
चतुर्थीपुष्पायपुष्पाभ्याम्पुष्पेभ्यः
पञ्चमीपुष्पात्पुष्पाभ्याम्पुष्पेभ्यः
षष्ठीपुष्पस्यपुष्पयोःपुष्पाणाम्
सप्तमीपुष्पेपुष्पयोःपुष्पेषु
सम्बोधनम्हे पुष्प!हे पुष्पे!हे पुष्पाणि!

About the Author: MakeToss

2 Comments

  1. Remembered all of them in 20 mins and I am confident that I will not forget them B)

Leave a Reply

Your email address will not be published. Required fields are marked *

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

error: