Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

NCERT Solutions for Class 6 Sanskrit Chapter 10- कृषिकाः कर्मवीराः

NCERT Solutions for Class 6 Sanskrit Chapter 10- कृषिकाः कर्मवीराः-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 1- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 1-Sanskrit Class 6 Chapter 10- कृषिकाः कर्मवीराः

NCERT Exercise Solutions

दशम: पाठः
कृषिकाः कर्मवीराः
अभ्यासः

1. उच्चारणं कुरुत-

सूर्यस्तपतुजीर्णम्शीतकालेऽपि
वारयितुम्ग्रीष्मेसस्यपूर्णानि
पदत्राणेकण्टकावृताक्षुधा-तृषाकुलौ

2. श्लोकांशान् योजयत-

गृहं जीर्णं न वर्षासुतौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेनया शुष्का कण्टकावृता।
पादयोर्न पदत्राणेसस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणिशरीरे वसनानि नो।
धरित्री सरसा जातावृष्टिं वारयितुं क्षमम्।

उत्तरम्-

गृहं जीर्णं न वर्षासुवृष्टिं वारयितुं क्षमम्।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।
पादयोर्न पदत्राणे शरीरे वसनानि नो।
तयोः श्रमेण क्षेत्राणि सस्यपूर्णानि सर्वदा।
धरित्री सरसा जाता या शुष्का कण्टकावृता।

3. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। – आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति। – न

(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति।
(घ) शीते शरीरे कम्पनं न भवति।
(ङ) श्रमेण धरित्री सरसा भवति।

उत्तरम्-

(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। – आम्
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति। –
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति। – आम्
(घ) शीते शरीरे कम्पनं न भवति। –
(ङ) श्रमेण धरित्री सरसा भवति। – आम्

4. मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

रविः, वस्त्राणि, जर्जरम्, अधिकम्, पृथ्वी, पिपासा

वसनानि ………………………
सूर्य ………………………
तृषा ………………………
विपुलम् ………………………
जीर्णम् ………………………
धरित्री ………………………

उत्तरम्-

वसनानि – वस्त्राणि
सूर्य – रविः
तृषा – पिपासा
विपुलम् – अधिकम्
जीर्णम् – जर्जरम्
धरित्री – पृथ्वी

5. मञ्जूषातः विलोमपदानि चित्वा लिखत-

धनिकम्, नीरसा, अक्षमम्, दुःखम्, शीते, पार्श्वे

सुखम् ………………………
दूरे ………………………
निर्धनम् ………………………
क्षमम् ………………………
ग्रीष्मे ………………………
सरसा ………………………

उत्तरम्-

सुखम् – दुःखम्
दूरे – पार्श्वे
निर्धनम् – धनिकम्
क्षमम् – अक्षमम्
ग्रीष्मे – शीते
सरसा – नीरसा

6. प्रश्नानाम् उत्तराणि लिखत-

(क) कृषकाः केन क्षेत्राणि कर्षन्ति?

उत्तरम्- कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।

(ख) केषां कर्मवीरत्वं न नश्यति?

उत्तरम्- कृषिकाणां कर्मवीरत्वं न नश्यति।

(ग) श्रमेण का सरसा भवति?

उत्तरम्- श्रमेण धारित्री सरसा भवति।

(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?

उत्तरम्- कृषकाः सर्वेभ्यः अन्नम्, दुग्धम्, शाकम् च यच्छन्ति।

(ङ) कृषकात् दूरे किं तिष्ठति?

उत्तरम्- कृषकात् दूरे सुखम् तिष्ठति।

👍👍👍

If you have any confusion, ask on our Instagram ID: ask_babusahab

NCERT Solutions: NCERT Solutions for Class 6 Sanskrit Ruchira Bhag 1

👍👍👍

1 thought on “NCERT Solutions for Class 6 Sanskrit Chapter 10- कृषिकाः कर्मवीराः”

Leave a Comment

error: