Home » Class 7 » NCERT Solutions for Class 7 Sanskrit Chapter 10-विश्वबंधुत्वम्

NCERT Solutions for Class 7 Sanskrit Chapter 10-विश्वबंधुत्वम्

NCERT Solutions for Class 7 Sanskrit Chapter 10-विश्वबंधुत्वम्-अभ्यासः (textbook Questions and Answers) for CBSE Ruchira भाग 2- PDF is provided here for the perfect ncert solutions of Ruchira Bhag 2-Sanskrit Class 7 Chapter 10-विश्वबंधुत्वम्

NCERT Solutions (Question-Answer)

दशम: पाठः
विश्वबंधुत्वम्
अभ्यासः

1. उच्चारणं कुरुत-

दुर्भिक्षेराष्ट्रविप्लवेविश्वबन्धुत्वम्
विश्वसन्ति     उपेक्षाभावाम्विद्वेषस्य
ध्यातव्यम्दुःखभाक्प्रदर्शयन्ति

2. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

परस्य, दुःखम्, आत्मानम्, बाधितः, परिवारः, सम्पन्नम्, त्यक्त्वा, सम्पूर्णे

स्वकीयम् ………………………
अवरुद्धः ………………………
कुटुम्बकम् ………………………
अन्यस्य ………………………
अपहाय ………………………
समृद्धम् ………………………
कष्टम् ………………………
निखिले …………………….

उत्तरम्-

स्वकीयम् – आत्मानम्
अवरुद्धः – बाधितः
कुटुम्बकम् – परिवारः
अन्यस्य – परस्य
अपहाय – त्यक्त्वा
समृद्धम् – सम्पन्नम्
कष्टम् – दुःखम्
निखिले – सम्पूर्णे

3. रेखाङ्कितानि पदानि संशोध्य लिखत–

(क) छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।

उत्तरम्- छात्रा: क्रीडाक्षेत्रे कन्दुकेन क्रीडन्ति।

(ख) ते बालिकाः मधुरं गायन्ति।

उत्तरम्- ता: बालिका: मधुरं गायन्ति।

(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।

उत्तरम्- अहं पुस्तकालयात् पुस्तकानि आनयामि।

(घ) त्वं किं नाम?

उत्तरम्- तव किं नाम?

(ङ) गुरुं नमः।

उत्तरम्- गुरवे नम:।

4. मञ्जूषातः विलोमपदानि चित्वा लिखत–

अधुना, मित्रतायाः, लघुचेतसाम्, गृहीत्वा, दुःखिनः, दानवाः

शत्रुतायाः ………………………
पुरा ………………………
मानवाः ………………………
उदारचरितानाम् ………………………
सुखिनः ………………………
अपहाय ………………………

उत्तरम्-

शत्रुतायाः – मित्रतायाः
पुरा – अधुना
मानवाः – दानवाः
उदारचरितानाम् – लघुचेतसाम्
सुखिनः – दुःखिनः
अपहाय – गृहीत्वा

5. अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत-

पदानिलिङ्गम्विभक्तिःवचनम्
बन्धुः …………………………………
देशान्………………………………
घृणायाः………………………………
कुटुम्बकम्………………………………
रक्षायाम्………………………………
ज्ञानविज्ञानयोः………………………………

उत्तरम्-

पदानिलिङ्गम्विभक्तिःवचनम्
बन्धुः पुँल्लिङ्गम्प्रथमाएकवचनम्
देशान्पुँल्लिङ्गम्द्वितीयाबहुवचनम्
घृणायाःस्त्रीलिङ्गम्पञ्चमीएकवचनम्
कुटुम्बकम्स्त्रीलिङ्गम्द्वितीयाएकवचनम्
रक्षायाम्स्त्रीलिङ्गम्सप्तमीएकवचनम्
ज्ञानविज्ञानयोःपुँल्लिङ्गम्सप्तमीद्विवचनम्

6. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)

……………….. उभयतः गोपालिकाः। (कृष्ण)

उत्तरम्- कृष्णम् उभयत: गोपालिका:। (कृष्ण)

(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)

……………….. परितः भक्ताः। (मन्दिर)

उत्तरम्- मन्दिरं परित: भक्ता:। (मन्दिर)

(ग) सूर्याय नमः। (सूर्य)

……………. नमः। (गुरु)

उत्तरम्- गुरवे नम:। (गुरु)

(घ) वृक्षस्य उपरि खगाः। (वृक्ष)

……………. उपरि सैनिकः। (अश्व)

उत्तरम्- अश्वस्य उपरि सैनिक:। (अश्व)

7. कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

(क) ……………….. नमः। (हरिं/हरये)

(ख) ……………….. पारितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)

(ग) ……………….. नमः। (अम्बायाः/अम्बायै)

(घ) ……………….. उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)

(ङ) ……………. उभयतः पत्रौ स्तः। (पितरम्/पितुः)

उत्तरम्-

(क) हरये नम:। (हरिं/हरये)

(ख) ग्रामम्‌ परित: कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्‌)

(ग) अम्बायै नम:। (अम्बाया:/अम्बायै)

(घ) मञ्चस्य उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्‌)

(ङ) पितरम्‌ उभयत: पुत्रौ स्त:। (पितरम्‌/पितु:)

👍👍👍

Sanskrit Grammar Class 7

Leave a Comment

Ads Blocker Image Powered by Code Help Pro

Ads Blocker Detected!!!

We have detected that you are using extensions to block ads. Please support us by disabling these ads blocker.

Powered By
Best Wordpress Adblock Detecting Plugin | CHP Adblock
error: